3-1 upapattipaṭalam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

3-1 उपपत्तिपटलम्

ādhāraniṣṭhāyogasthānam



upapattipaṭalam



samāsato bodhisattvānāṃ pañcavidhā upapattiḥ sarvatraṃ sarvavihāreṣu ca sarveṣāñca bodhisattvānāmanavadyā parvasattvahitasukhāya| īti-saṃśamanī tatsabhāgānuvartanī mahattvopapattirādhipatyopapattiścaramā copapattiḥ|



tatreti-saṃśamanī upapattiḥ katamā| iha bodhisattvo durbhikṣeṣu kṛcchreṣu mahākāntāreṣu kāleṣu praṇidhāya sattvānāmalpakṛcchreṇa yātrānimittaṃ mahāmatsyādiyoniṣūpapadyate| vipuleṣvātmabhāveṣu yatropapannaḥ kṛtsnaṃ jagatsvamāṃsena santarpayati| vyādhibahuleṣu ca sattveṣu praṇidhāya siddhavidyādhara-mahāvaidyātmabhāvaṃ parigṛhṇāti teṣāṃ vyādhīnāṃ praśamāya| bhṛśa -paracakropadraveṣu ca sattveṣu balavān bhūmipatirbhavati dharmeṇa śamenopāyakauśalyena paracakropadravapraśamanārthaṃ paraspara-viruddheṣu ca sattveṣvādeyavacano bhavati sandhikriyāyai vairāśayaprahāṇāya ca| daṇḍabandhanacitrapīḍāpravṛtteṣu ca prajānāṃ rājasu teṣāmeva sattvopadravāṇāṃ prahāṇāya tadrūpeṣu rājakuleṣūpapadyate| rājā ca dhārmiko bhavati sattvānukampaḥ| ye ca sattvā mithyādṛṣṭayaśca pāpakāriṇaśca kasmiṃściddevāyatane'dhimuktāḥ teṣāmanukampayā mithyādṛṣṭiduściritaprahāṇāya tasmindevāyatane upapadyate| praṇidhānavaśitābalābhyāñca iyamupapattiranukampā-pūrvikā aprameyā veditavyā vistaranirdeśatastāsu tāsu vicitrāsu yoniṣu tiryagyonyupapanneṣu sattveṣu samāsa-nirdeśastvayamāśayaḥ|



tatsabhāgānuvartinī upapattiḥ katamā| iha bodhisattvaḥ praṇidhāya vā vaśitāprāptito vā vicitreṣu tiryagyonyupapanneṣu sattveṣu devanāgayakṣāsurādiṣu cānyonyadrugdha viruddheṣu tathā mithyādṛṣṭikeṣu brāhmaṇeṣu tathā duścaritacāriṣu tat ājīveṣu tadabhirateṣu tathākāmeṣvatyarthādhyavasiteṣu kāmādhimukteṣu [sattveṣu] teṣāṃ sattvānāṃ sabhā [gatā] yāmupapadyate prāmukhyena tasya doṣasya vinivartanārtham| sa pramukho bhūtvā yatte sattvāḥ samudācaranti tadasā na samudācaranti| yatte na samudācaranti kuśalaṃ tadasau samudācarati| kuśalasamudācārāya caiṣāṃ dharmaṃ deśayati| te tayā [ca] dharmadeśanayā [tayā] ca visabhāgasamudācāratayā tebhyo doṣebhyastenopāyakauśalyena vinivartante| iyamapyupapattiprameyā pūrvavadveditavyā|



tatra mahattvopapattiḥ katamā| iha bodhisattvaḥ prakṛtyaivaupapadyamānaḥ sarvalokaprativiśiṣṭamāyurvarṇakulaiśvaryādi-vipākamabhinirvartayati| tena ca vipākena yathoktaṃ svaparārthapaṭale karma karoti| sāpyupapattirbodhisattvasyāprameyā tāsu tāsu yoniṣu veditavyā|



tatra katamā bodhisattvasyādhipatyopapattiḥ| yā bodhisattvasya prathamaṃ pramuditavihāramupādāya yāvaddaśamādvihārādupapattirvarṇitā sā'syādhipattyopapattirityucyate| jambūdvīpeśvaratvamupādāya yāvanmaheśvaratvādakaniṣṭhānatikramya sarvopapattyāyatanapraviṣṭaṃ yatra

paramavihāraprāptā eva bodhisattvā upapadyante| teṣāṃ hi tat karmādhipatyena nirvṛttam|



tatra caramā bodhisattvopapattiḥ katamā| yasyāmupapattau paripūrṇabodhisambhārī bodhisattvaḥ purohitakule vā rājakule vā upapadyānuttarāñca samyaksaṃbodhimabhisaṃbudhyate| sarvañca buddhakārya karoti| iyamupapattiścaramā paścimametyucyate| ye kecid bodhisattvā atītānāgatapratyutpanneṣvadhvasu śubhāsu bhadrāsu kalyāṇāsu upapattiṣūpapannā upapatsyante upapadyante ca sarve te āsveva pañcasu| nāta uttari nāto bhūyaḥ sthāpayitvā bālabhūmyupapattīḥ| tathā hi vijñairbodhisattvaiḥ upapattaya etāḥ pañcābhipretāḥ| tāḥ khalvetā upapattayo mahābodhiphalāḥ| yā āśritya bodhisattvāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyante|



iti bodhisattvabhūmāvādhāre niṣṭhe yogasthāne prathamamapapattipaṭalam|